福州大学吧 关注:249,449贴子:7,699,138
  • 10回复贴,共1

献给纸筒兄弟

取消只看楼主收藏回复

百度XX的审


1楼2008-07-07 21:02回复
    नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। नमः सर्वसत्त्वव्यसनघातिने। नमः सर्वसत्त्वव्यसनावहारिणे। नमः सर्वसत्त्वभयोत्तारणाय। नमः सर्वभवप्रशमनकराय। नमः सर्वसत्त्वबोधिचिकित्संकराय। नमः सर्वबन्धनच्छेदनपराय। नमः


    3楼2008-07-07 21:03
    回复
      2025-11-18 19:18:33
      广告
      不感兴趣
      开通SVIP免广告
      सर्वदुःखप्रमोक्षणकराय। नमः सर्वान्धकारविधमनकराय। नमः सर्वविद्याराजवशप्राप्तये महायोगयोगीश्वराय। 
      तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णम्। ऋषिविददा देव-नाग-यक्ष-राक्षस-शक्र-ब्रह्म-लोकपाल-विष्णु-महेश्वर-नारायण-स्कन्द कुबेरासुरेन्द्र-मातृगण नमस्कृतं वज्रक्षुरमहीयं हयग्रीवब्रह्म परमहृदयमावर्तयिष्यामि। अप्रमेयार्थसाधकम् असह्यं सर्वभूतानां सर्वविघ्नविनाशकम्। अमोघं सर्वकर्मणां विषाणाञ्च विनायनम्। तद् यथा


      4楼2008-07-07 21:04
      回复
        ॐ तरुल तरुल वितरुल वितरुल सर्वविषघातक सर्वभूतविद्रावक ज्वलितानलविस्फुलिङ्गाट्टहास केसरातोपाप्रवितकाय वज्रक्षुरनिर्गतित चलितवसुधातल बज्रोदश्वसत हासित-मरुतक्षतिप्रशमनकर परदुष्टविघ्नान् संभक्षणकर स्वविद्योपदेशकर परमशान्तिकर बुद्ध बुद्ध बोधयामिति। 
        भगवन् हयग्रीव सर्वविद्याहृदयमावर्तयिष्यामि। खाद खाद महारौद्रमन्त्रेण। रक्ष रक्ष आत्मस्वहितान् मन्त्रेण। सिध्य सिध्य सर्वकर्मसु मे सिद्धे देहि देहि। आवेश आवेश प्रवेश प्रवेश सर्वग्रहेषु अप्रतिहत। धुन धुन विधुन विधुन मथ मथ प्रमथ प्रमथ सर्ववरोपग्रम। कृतकखोर्दो। दुर्लङ्घित मूषिक। विषकर विषद्रंष्ट्र विषचूर्णयो अभिचारविषकरण। सिध्य अञ्जन चक्षुर्मोहन। चित्तविक्षोभणकर। नित्यापरप्रेक्षण त्रासय त्रासय


        5楼2008-07-07 21:04
        回复
          महाबोधिसत्त्व ऋद्धदंष्ट्रणेन सर्वभयेभ्यः सत्त्वानां रक्ष रक्ष। मम बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु फट्। हयग्रीवाय फट्। बज्रक्षुराय फट्। वज्रदंष्ट्रोत्कटभयभैरवाय फट्। परमन्त्रणनाशनकराय फट्। परदुष्टविघ्नान् संभक्षणकराय फट्। सर्वग्रहोत्सादनकराय फट्। सर्वग्रहेषु अप्रतिहताय फट्। पटलमुखाय फट्। ये केचित् मम अहितेषिणः काये क्रमन्ति मन्त्रयण यमन्ति जुह्वानति काखोर्दं कुर्वन्ति। तेन सर्वेणाभिमुखेन वाक्रीहाय फट्। नमः सर्वदुष्टग्रहोत्सादनाय हयग्रीवाय सिध्यन्तु मन्त्रपदैः स्वाहा। ॐ अमितोद्भवाय हुं फट् फट् स्वाहा। ॐ नमो हयाय स्वाहा। ॐ नमो विश्वमूर्तये स्वाहा। नमः सर्वसत्त्वानां सिध्यन्तु मन्त्रपदाय स्वाहा।


          6楼2008-07-07 21:04
          回复
            研究这个不错, 跟你的诗有的一


            9楼2008-07-07 21:11
            回复
              诵此陀罗尼者,不受十五种恶死: 
              (1)不为饥饿困苦死,
              (2)不为枷系杖击死,
              (3)不为冤家仇对死,
              (4)不为军阵相杀死,
              (5)不为虎狼恶兽残害死,
              (6)不为毒蛇蚖蝎所中死,
              (7)不为水火焚漂死,
              (8)不为毒药所中死,
              (9)不为蛊害死,
              (10)不为狂乱失念死,
              (11)不为山树崖岸坠落死,
              (12)不为恶人魔魅死,
              (13)不为邪神恶鬼得便死,
              (14)不为恶病缠身死,
              (15)不为非分自害死

              来源 :百度


              15楼2008-07-07 21:25
              回复
                第三第十条送你,珍


                20楼2008-07-07 21:28
                回复
                  2025-11-18 19:12:33
                  广告
                  不感兴趣
                  开通SVIP免广告
                  有个地方需要你的诗



                  24楼2008-07-07 22:03
                  回复
                    问的太迟。。。


                    27楼2008-07-07 22:13
                    回复
                      你的诗是去了一个表现的机会!
                      那贴已经河蟹


                      29楼2008-07-07 22:18
                      回复