佛法无边吧 关注:2,930贴子:21,424
  • 0回复贴,共1

《宝篋印陀罗尼》

只看楼主收藏回复

namas traiyadhvikānāṃ | (1)
【古音译】那莫悉怛哩野(四合)地尾(二合)迦南
【今音译】那玛斯 特来亚德尾卡南
【意译】礼敬三世
sarvatathāgatānāṃ | (2)
【古音译】薩婆怛他蘖多喃
【今音译】萨尔瓦塔他噶塔南
【意译】一切如来
oṃ (3)
【古音译】唵
【今音译】嗡
【意译】唵
bhuvibhavanavare (4)
【古音译】部尾婆嚩娜嚩唎
【今音译】布尾巴瓦那瓦勒
【意译】涌现最胜宫殿
vacale (5)
【古音译】嚩者梨
【今音译】瓦查勒
【意译】震动
vācāṭai | (6)
【古音译】嚩者𪘨
【今音译】瓦查柴
【意译】出赞叹声
curu curu | dhara dhara | (7)
【古音译】祖嚕祖嚕馱囉馱囉
【今音译】出鲁 出鲁 达拉 达拉
【意译】修行 修行 受持 受持
sarvatathāgatā | (8)
【古音译】薩嚩怛他蘖多
【今音译】萨尔瓦塔他噶塔
【意译】一切如来
dhātudhare | padmagarbhe | (9)
【古音译】馱(引)覩馱梨鉢娜𤚥(二合)婆嚩底
【今音译】达涂达勒 帕德玛噶尔贝
【意译】受持全身舍利 莲花胎藏
jayavare | (10)
【古音译】惹也嚩梨
【今音译】扎亚瓦勒
【意译】最胜胜利
mudra smara | (11)
【古音译】畝怛梨(二合)薩磨(二合)囉
【今音译】木德拉 斯玛拉
【意译】印 忆念
tathāgatadharmacakra | (12)
【古音译】怛他蘖多達磨斫迦囉
【今音译】塔他噶塔达尔玛查克拉
【意译】如来教法车轮
pravartana vajrabodhimaṇḍa | (13)
【古音译】鉢羅(二合)靺栗多(二合)娜嚩日羅(二合,梨音)冐地滿拏
【今音译】普拉瓦尔塔那 瓦支拉博地曼达
【意译】转动 金刚菩提精髓
alaṃkāra | (14)
【古音译】楞迦囉
【今音译】阿朗卡拉
【意译】庄严具
alaṃkṛte | (15)
【古音译】楞訖哩(二合)諦
【今音译】阿朗克里忒
【意译】庄严
sarvatathāgatādhiṣṭhite | (16)
【古音译】薩嚩怛他(引)蘖多地瑟恥(二合)諦
【今音译】萨尔瓦塔他噶塔迪士提忒
【意译】一切如来加持
bodhaya bodhaya | (17)
【古音译】冐馱野冐馱野
【今音译】博达亚博达亚
【意译】令觉悟 令觉悟
bodhi bodhi | (18)
【古音译】冐地冐地
【今音译】博地博地
【意译】觉悟 觉悟
budhya buddhya | (19)
【古音译】沒𠆙沒𠆙
【今音译】布地亚 布地亚
【意译】所觉悟 所觉悟
saṃbodhani saṃbodhaya | (20)
【古音译】參冐馱儞參冐馱野
【今音译】三博达尼 三博达亚
【意译】令正觉 令正觉
cala cala | (21)
【古音译】者攞者攞
【今音译】查拉 查拉
【意译】碾碎 碾碎
calantu (22)
【古音译】者懶都
【今音译】查兰度
【意译】碾碎吧
sarvāvaraṇāni | (23)
【古音译】薩嚩嚩囉拏儞
【今音译】萨尔瓦瓦拉那尼
【意译】一切障碍
sarvapāpaṃ vigate | (24)
【古音译】薩嚩播波尾蘖諦
【今音译】萨尔瓦帕旁尾噶忒
【意译】清除一切罪恶
huru huru | (25)
【古音译】戶嚕戶嚕
【今音译】户鲁户鲁


IP属地:河北来自Android客户端1楼2025-03-30 01:34回复